B 521-5 Navarātrapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 521/5
Title: Navarātrapūjāvidhi
Dimensions: 24.5 x 9.5 cm x 22 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/214
Remarks:
Reel No. B 521-5 MTM Inventory No.: 46876_001
Title Navarātrapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State incomplete
Size 24.5 x 9.5 cm
Folios 25
Lines per Folio 6
Place of Deposit NAK
Accession No. 4/214
Manuscript Features
001. Navarātrapūjāvidhi (exps.1-15, 18, 23-27)
002. #Homavidhi (exps. 16-17, 19-22)
Excerpts
Beginning
❖ śrīgaṇādhipataye namaḥ || ||
atha navarātripujanavidhi ||
tadyathā ||
kalasa(2)m ekam ṛttikopari sthāpya nyāsaḥ || ||
śrīru(!) namaskāraṃ kṛtvā toyena saṃmārjya ||
hraḥ a(3)strāya phaṭ || mūlamaṃtraṃ navadhā pujayet ||
aiṃ hrīṃ śrīṃ [[ratnodyānāya]] || 3 ratnadvipāya namaḥ || 3 (exp. 23t1-3)
«Midle:»
iti navamīpūjāvidhi || || (exp. 14t5)
End
agre .yādi devagaṇasarve pūjām ādāya(5)m eva ca ||
iṣṭakāmapradārthāya punarāgamanāya ca ||
iti paṭhitvā manasiya kāmaso kā(6)mena kuvyāṃ ukṣedayet || ||
iti kṛtvā deva namaskāraṃ kuryyāt || ||
tataḥ jalena maṃḍalaṃ (7) kṛtvā puṣpākṣata paṃca datvā tasyori(!) paṃcadīpaṃ datvā || vākyaṃ kṣamasva sarvamaṃtrāya nityā (exp. 14b4-7)
Colophon
Microfilm Details
Reel No. B 521/5
Date of Filming 26-08-1973
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 16-04-2009
Bibliography